B 325-16 Krāntipātāryātrayanirūpaṇa

Template:IP

Manuscript culture infobox

Filmed in: B 325/16
Title: Krāntipātāryātrayanirūpaṇa
Dimensions: 25.9 x 11.1 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2633
Remarks:


Reel No. B 325/16

Inventory No. 35459

Title Krāntipātāryātrayanirūpaṇa

Remarks

Author Viśvarupagaṇa kavi

Subject Jyotiṣa

Language Sanskrit

Text Features about krāntipātāryatraya

Manuscript Details

Script Devanagari

Material Indian paper

State

Size 25.5 x 11.0 cm

Binding Hole

Folios 20

Lines per Folio 11

Foliation numbers in both margins of the verso side

Scribe Raṅganātha

Place of Deposit NAK

Accession No. 5/2633

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīgurubhyo namah ||

gaṇeśaṃ bhāratīṃ natvā rāmaṃ nārāyaṇaṃ guruṃ ||
bhāskarokta krāṃti sāṃbhya pātārthatrayāṃviṣkaraṇobhyataḥ || 1 ||

athoppodadhyāta samgatyā krāṃtipāta svarupamupajātikayāha ||
viṣuva(!) krāṃti valayayo saṃpātḥ(!) krāṃtipātasyāt ||

tadbhagaṇāḥ sauroktāḥ vyastāḥ ayutatrayaṃ kalpe || iti ||
viṣuvat krāṃtivṛttayoḥ pūrvoktayorthaḥ prāguktaḥ sapātaḥ (fol. 1v1–4)

End

śarātaritvena grahāṇāṃ tadāviṣuvadvanna saṃvaṃdhā bāvāt grahasamarātriṃ divatvābhāvāt ceti cenna śarābhāva viṣayatvādityakamati prasaktādi vicāreṇa yatkavitena || mayāniṣkaśitaṃ(!) hyetanmarīce svakṛtāt pṛthavaśa(!) || ekanātha nirāsārthaṃ gaṇakānaṃdahetuka || 1 || (fol. 20v3–6)

Colophon

iti śrī sakalagaṇaka sārvabhaumaraṃganāthagaṇakātmaja munīśvarā para nāmakavi viśvarupa gaṇakavi racitaṃ krāṃtipātā’ryātraya nirupaṇaṃ mekanāthamukhabhaṃjanaṃ samāptaṃ || anena jagadgururmallāriḥ prīyatāṃ || savitsarārya gaṇakottama dīkṣitākhya śrīraṃganātha likhitena supustakena || -------------- raṃganāthena likhitaṃ pustakaṃ śaṃkaṃrabhavet || 1 || jagataḥ sukhaputrādi saṃpadartha susiddhidaṃ || 1 || śrīrastu || (fol. 20v6–11)

Microfilm Details

Reel No. B 325/16

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 18-09-2004